Dhammavihari Buddhist Studies
  2019-04-22 05:00:08
Kelas Pali (1): Pembahasan Dandasutta (Udanapali 13)

Rekaman kelas ini diambil dari kelas bahasa Pāḷi yang diadakan di DBS setiap hari Minggu pukul 13.00 - 15.00. Kali ini kelas membahas penggalan dari salah satu sutta di Khuddaka Nikāya di bawah ini: Daṇḍasutta (Udānapāli 13) evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. tena kho pana samayena sambahulā kumārakā antarā ca sāvatthiṃ antarā ca jetavanaṃ ahiṃ daṇḍena hananti. atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. addasā kho bhagavā sambahule kumārake antarā ca sāvatthiṃ antarā ca jetavanaṃ ahiṃ daṇḍena hanante. Selamat menikmati! Untuk informasi lebih lanjut tentang kelas ini, silakan menghubungi: SEKRETARIAT DHAMMAVIHARI BUDDHIST STUDIES (DBS) Email: yayasandhammavihari@gmail.com Telpon: 0857 82 800 200, 0812 86 30 3000 dan 021 22556430 Website: dhammavihari.or.id Facebook: Dhammavihari Buddhist Studies.